Declension table of ?vaidikacchandaḥprakāśa

Deva

MasculineSingularDualPlural
Nominativevaidikacchandaḥprakāśaḥ vaidikacchandaḥprakāśau vaidikacchandaḥprakāśāḥ
Vocativevaidikacchandaḥprakāśa vaidikacchandaḥprakāśau vaidikacchandaḥprakāśāḥ
Accusativevaidikacchandaḥprakāśam vaidikacchandaḥprakāśau vaidikacchandaḥprakāśān
Instrumentalvaidikacchandaḥprakāśena vaidikacchandaḥprakāśābhyām vaidikacchandaḥprakāśaiḥ vaidikacchandaḥprakāśebhiḥ
Dativevaidikacchandaḥprakāśāya vaidikacchandaḥprakāśābhyām vaidikacchandaḥprakāśebhyaḥ
Ablativevaidikacchandaḥprakāśāt vaidikacchandaḥprakāśābhyām vaidikacchandaḥprakāśebhyaḥ
Genitivevaidikacchandaḥprakāśasya vaidikacchandaḥprakāśayoḥ vaidikacchandaḥprakāśānām
Locativevaidikacchandaḥprakāśe vaidikacchandaḥprakāśayoḥ vaidikacchandaḥprakāśeṣu

Compound vaidikacchandaḥprakāśa -

Adverb -vaidikacchandaḥprakāśam -vaidikacchandaḥprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria