Declension table of ?vaidikacchandaḥprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaidikacchandaḥprakāśaḥ | vaidikacchandaḥprakāśau | vaidikacchandaḥprakāśāḥ |
Vocative | vaidikacchandaḥprakāśa | vaidikacchandaḥprakāśau | vaidikacchandaḥprakāśāḥ |
Accusative | vaidikacchandaḥprakāśam | vaidikacchandaḥprakāśau | vaidikacchandaḥprakāśān |
Instrumental | vaidikacchandaḥprakāśena | vaidikacchandaḥprakāśābhyām | vaidikacchandaḥprakāśaiḥ vaidikacchandaḥprakāśebhiḥ |
Dative | vaidikacchandaḥprakāśāya | vaidikacchandaḥprakāśābhyām | vaidikacchandaḥprakāśebhyaḥ |
Ablative | vaidikacchandaḥprakāśāt | vaidikacchandaḥprakāśābhyām | vaidikacchandaḥprakāśebhyaḥ |
Genitive | vaidikacchandaḥprakāśasya | vaidikacchandaḥprakāśayoḥ | vaidikacchandaḥprakāśānām |
Locative | vaidikacchandaḥprakāśe | vaidikacchandaḥprakāśayoḥ | vaidikacchandaḥprakāśeṣu |