Declension table of ?vaidikārcanamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativevaidikārcanamīmāṃsā vaidikārcanamīmāṃse vaidikārcanamīmāṃsāḥ
Vocativevaidikārcanamīmāṃse vaidikārcanamīmāṃse vaidikārcanamīmāṃsāḥ
Accusativevaidikārcanamīmāṃsām vaidikārcanamīmāṃse vaidikārcanamīmāṃsāḥ
Instrumentalvaidikārcanamīmāṃsayā vaidikārcanamīmāṃsābhyām vaidikārcanamīmāṃsābhiḥ
Dativevaidikārcanamīmāṃsāyai vaidikārcanamīmāṃsābhyām vaidikārcanamīmāṃsābhyaḥ
Ablativevaidikārcanamīmāṃsāyāḥ vaidikārcanamīmāṃsābhyām vaidikārcanamīmāṃsābhyaḥ
Genitivevaidikārcanamīmāṃsāyāḥ vaidikārcanamīmāṃsayoḥ vaidikārcanamīmāṃsānām
Locativevaidikārcanamīmāṃsāyām vaidikārcanamīmāṃsayoḥ vaidikārcanamīmāṃsāsu

Adverb -vaidikārcanamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria