Declension table of ?vaidikābharaṇa

Deva

NeuterSingularDualPlural
Nominativevaidikābharaṇam vaidikābharaṇe vaidikābharaṇāni
Vocativevaidikābharaṇa vaidikābharaṇe vaidikābharaṇāni
Accusativevaidikābharaṇam vaidikābharaṇe vaidikābharaṇāni
Instrumentalvaidikābharaṇena vaidikābharaṇābhyām vaidikābharaṇaiḥ
Dativevaidikābharaṇāya vaidikābharaṇābhyām vaidikābharaṇebhyaḥ
Ablativevaidikābharaṇāt vaidikābharaṇābhyām vaidikābharaṇebhyaḥ
Genitivevaidikābharaṇasya vaidikābharaṇayoḥ vaidikābharaṇānām
Locativevaidikābharaṇe vaidikābharaṇayoḥ vaidikābharaṇeṣu

Compound vaidikābharaṇa -

Adverb -vaidikābharaṇam -vaidikābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria