Declension table of ?vaidhūmāgnī

Deva

FeminineSingularDualPlural
Nominativevaidhūmāgnī vaidhūmāgnyau vaidhūmāgnyaḥ
Vocativevaidhūmāgni vaidhūmāgnyau vaidhūmāgnyaḥ
Accusativevaidhūmāgnīm vaidhūmāgnyau vaidhūmāgnīḥ
Instrumentalvaidhūmāgnyā vaidhūmāgnībhyām vaidhūmāgnībhiḥ
Dativevaidhūmāgnyai vaidhūmāgnībhyām vaidhūmāgnībhyaḥ
Ablativevaidhūmāgnyāḥ vaidhūmāgnībhyām vaidhūmāgnībhyaḥ
Genitivevaidhūmāgnyāḥ vaidhūmāgnyoḥ vaidhūmāgnīnām
Locativevaidhūmāgnyām vaidhūmāgnyoḥ vaidhūmāgnīṣu

Compound vaidhūmāgni - vaidhūmāgnī -

Adverb -vaidhūmāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria