Declension table of ?vaidhika

Deva

MasculineSingularDualPlural
Nominativevaidhikaḥ vaidhikau vaidhikāḥ
Vocativevaidhika vaidhikau vaidhikāḥ
Accusativevaidhikam vaidhikau vaidhikān
Instrumentalvaidhikena vaidhikābhyām vaidhikaiḥ vaidhikebhiḥ
Dativevaidhikāya vaidhikābhyām vaidhikebhyaḥ
Ablativevaidhikāt vaidhikābhyām vaidhikebhyaḥ
Genitivevaidhikasya vaidhikayoḥ vaidhikānām
Locativevaidhike vaidhikayoḥ vaidhikeṣu

Compound vaidhika -

Adverb -vaidhikam -vaidhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria