Declension table of vaidheya

Deva

NeuterSingularDualPlural
Nominativevaidheyam vaidheye vaidheyāni
Vocativevaidheya vaidheye vaidheyāni
Accusativevaidheyam vaidheye vaidheyāni
Instrumentalvaidheyena vaidheyābhyām vaidheyaiḥ
Dativevaidheyāya vaidheyābhyām vaidheyebhyaḥ
Ablativevaidheyāt vaidheyābhyām vaidheyebhyaḥ
Genitivevaidheyasya vaidheyayoḥ vaidheyānām
Locativevaidheye vaidheyayoḥ vaidheyeṣu

Compound vaidheya -

Adverb -vaidheyam -vaidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria