Declension table of ?vaidhaveya

Deva

MasculineSingularDualPlural
Nominativevaidhaveyaḥ vaidhaveyau vaidhaveyāḥ
Vocativevaidhaveya vaidhaveyau vaidhaveyāḥ
Accusativevaidhaveyam vaidhaveyau vaidhaveyān
Instrumentalvaidhaveyena vaidhaveyābhyām vaidhaveyaiḥ vaidhaveyebhiḥ
Dativevaidhaveyāya vaidhaveyābhyām vaidhaveyebhyaḥ
Ablativevaidhaveyāt vaidhaveyābhyām vaidhaveyebhyaḥ
Genitivevaidhaveyasya vaidhaveyayoḥ vaidhaveyānām
Locativevaidhaveye vaidhaveyayoḥ vaidhaveyeṣu

Compound vaidhaveya -

Adverb -vaidhaveyam -vaidhaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria