Declension table of ?vaidhava

Deva

MasculineSingularDualPlural
Nominativevaidhavaḥ vaidhavau vaidhavāḥ
Vocativevaidhava vaidhavau vaidhavāḥ
Accusativevaidhavam vaidhavau vaidhavān
Instrumentalvaidhavena vaidhavābhyām vaidhavaiḥ vaidhavebhiḥ
Dativevaidhavāya vaidhavābhyām vaidhavebhyaḥ
Ablativevaidhavāt vaidhavābhyām vaidhavebhyaḥ
Genitivevaidhavasya vaidhavayoḥ vaidhavānām
Locativevaidhave vaidhavayoḥ vaidhaveṣu

Compound vaidhava -

Adverb -vaidhavam -vaidhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria