Declension table of vaidharmya

Deva

NeuterSingularDualPlural
Nominativevaidharmyam vaidharmye vaidharmyāṇi
Vocativevaidharmya vaidharmye vaidharmyāṇi
Accusativevaidharmyam vaidharmye vaidharmyāṇi
Instrumentalvaidharmyeṇa vaidharmyābhyām vaidharmyaiḥ
Dativevaidharmyāya vaidharmyābhyām vaidharmyebhyaḥ
Ablativevaidharmyāt vaidharmyābhyām vaidharmyebhyaḥ
Genitivevaidharmyasya vaidharmyayoḥ vaidharmyāṇām
Locativevaidharmye vaidharmyayoḥ vaidharmyeṣu

Compound vaidharmya -

Adverb -vaidharmyam -vaidharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria