Declension table of ?vaidharmika

Deva

MasculineSingularDualPlural
Nominativevaidharmikaḥ vaidharmikau vaidharmikāḥ
Vocativevaidharmika vaidharmikau vaidharmikāḥ
Accusativevaidharmikam vaidharmikau vaidharmikān
Instrumentalvaidharmikeṇa vaidharmikābhyām vaidharmikaiḥ vaidharmikebhiḥ
Dativevaidharmikāya vaidharmikābhyām vaidharmikebhyaḥ
Ablativevaidharmikāt vaidharmikābhyām vaidharmikebhyaḥ
Genitivevaidharmikasya vaidharmikayoḥ vaidharmikāṇām
Locativevaidharmike vaidharmikayoḥ vaidharmikeṣu

Compound vaidharmika -

Adverb -vaidharmikam -vaidharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria