Declension table of vaidhātra

Deva

MasculineSingularDualPlural
Nominativevaidhātraḥ vaidhātrau vaidhātrāḥ
Vocativevaidhātra vaidhātrau vaidhātrāḥ
Accusativevaidhātram vaidhātrau vaidhātrān
Instrumentalvaidhātreṇa vaidhātrābhyām vaidhātraiḥ vaidhātrebhiḥ
Dativevaidhātrāya vaidhātrābhyām vaidhātrebhyaḥ
Ablativevaidhātrāt vaidhātrābhyām vaidhātrebhyaḥ
Genitivevaidhātrasya vaidhātrayoḥ vaidhātrāṇām
Locativevaidhātre vaidhātrayoḥ vaidhātreṣu

Compound vaidhātra -

Adverb -vaidhātram -vaidhātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria