Declension table of ?vaidhāraya

Deva

MasculineSingularDualPlural
Nominativevaidhārayaḥ vaidhārayau vaidhārayāḥ
Vocativevaidhāraya vaidhārayau vaidhārayāḥ
Accusativevaidhārayam vaidhārayau vaidhārayān
Instrumentalvaidhārayeṇa vaidhārayābhyām vaidhārayaiḥ vaidhārayebhiḥ
Dativevaidhārayāya vaidhārayābhyām vaidhārayebhyaḥ
Ablativevaidhārayāt vaidhārayābhyām vaidhārayebhyaḥ
Genitivevaidhārayasya vaidhārayayoḥ vaidhārayāṇām
Locativevaidhāraye vaidhārayayoḥ vaidhārayeṣu

Compound vaidhāraya -

Adverb -vaidhārayam -vaidhārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria