Declension table of ?vaidhṛtiśānti

Deva

FeminineSingularDualPlural
Nominativevaidhṛtiśāntiḥ vaidhṛtiśāntī vaidhṛtiśāntayaḥ
Vocativevaidhṛtiśānte vaidhṛtiśāntī vaidhṛtiśāntayaḥ
Accusativevaidhṛtiśāntim vaidhṛtiśāntī vaidhṛtiśāntīḥ
Instrumentalvaidhṛtiśāntyā vaidhṛtiśāntibhyām vaidhṛtiśāntibhiḥ
Dativevaidhṛtiśāntyai vaidhṛtiśāntaye vaidhṛtiśāntibhyām vaidhṛtiśāntibhyaḥ
Ablativevaidhṛtiśāntyāḥ vaidhṛtiśānteḥ vaidhṛtiśāntibhyām vaidhṛtiśāntibhyaḥ
Genitivevaidhṛtiśāntyāḥ vaidhṛtiśānteḥ vaidhṛtiśāntyoḥ vaidhṛtiśāntīnām
Locativevaidhṛtiśāntyām vaidhṛtiśāntau vaidhṛtiśāntyoḥ vaidhṛtiśāntiṣu

Compound vaidhṛtiśānti -

Adverb -vaidhṛtiśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria