Declension table of ?vaidhṛtavāsiṣṭha

Deva

NeuterSingularDualPlural
Nominativevaidhṛtavāsiṣṭham vaidhṛtavāsiṣṭhe vaidhṛtavāsiṣṭhāni
Vocativevaidhṛtavāsiṣṭha vaidhṛtavāsiṣṭhe vaidhṛtavāsiṣṭhāni
Accusativevaidhṛtavāsiṣṭham vaidhṛtavāsiṣṭhe vaidhṛtavāsiṣṭhāni
Instrumentalvaidhṛtavāsiṣṭhena vaidhṛtavāsiṣṭhābhyām vaidhṛtavāsiṣṭhaiḥ
Dativevaidhṛtavāsiṣṭhāya vaidhṛtavāsiṣṭhābhyām vaidhṛtavāsiṣṭhebhyaḥ
Ablativevaidhṛtavāsiṣṭhāt vaidhṛtavāsiṣṭhābhyām vaidhṛtavāsiṣṭhebhyaḥ
Genitivevaidhṛtavāsiṣṭhasya vaidhṛtavāsiṣṭhayoḥ vaidhṛtavāsiṣṭhānām
Locativevaidhṛtavāsiṣṭhe vaidhṛtavāsiṣṭhayoḥ vaidhṛtavāsiṣṭheṣu

Compound vaidhṛtavāsiṣṭha -

Adverb -vaidhṛtavāsiṣṭham -vaidhṛtavāsiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria