Declension table of ?vaidhṛta

Deva

NeuterSingularDualPlural
Nominativevaidhṛtam vaidhṛte vaidhṛtāni
Vocativevaidhṛta vaidhṛte vaidhṛtāni
Accusativevaidhṛtam vaidhṛte vaidhṛtāni
Instrumentalvaidhṛtena vaidhṛtābhyām vaidhṛtaiḥ
Dativevaidhṛtāya vaidhṛtābhyām vaidhṛtebhyaḥ
Ablativevaidhṛtāt vaidhṛtābhyām vaidhṛtebhyaḥ
Genitivevaidhṛtasya vaidhṛtayoḥ vaidhṛtānām
Locativevaidhṛte vaidhṛtayoḥ vaidhṛteṣu

Compound vaidhṛta -

Adverb -vaidhṛtam -vaidhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria