Declension table of ?vaidhṛta

Deva

MasculineSingularDualPlural
Nominativevaidhṛtaḥ vaidhṛtau vaidhṛtāḥ
Vocativevaidhṛta vaidhṛtau vaidhṛtāḥ
Accusativevaidhṛtam vaidhṛtau vaidhṛtān
Instrumentalvaidhṛtena vaidhṛtābhyām vaidhṛtaiḥ vaidhṛtebhiḥ
Dativevaidhṛtāya vaidhṛtābhyām vaidhṛtebhyaḥ
Ablativevaidhṛtāt vaidhṛtābhyām vaidhṛtebhyaḥ
Genitivevaidhṛtasya vaidhṛtayoḥ vaidhṛtānām
Locativevaidhṛte vaidhṛtayoḥ vaidhṛteṣu

Compound vaidhṛta -

Adverb -vaidhṛtam -vaidhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria