Declension table of ?vaideśikatva

Deva

NeuterSingularDualPlural
Nominativevaideśikatvam vaideśikatve vaideśikatvāni
Vocativevaideśikatva vaideśikatve vaideśikatvāni
Accusativevaideśikatvam vaideśikatve vaideśikatvāni
Instrumentalvaideśikatvena vaideśikatvābhyām vaideśikatvaiḥ
Dativevaideśikatvāya vaideśikatvābhyām vaideśikatvebhyaḥ
Ablativevaideśikatvāt vaideśikatvābhyām vaideśikatvebhyaḥ
Genitivevaideśikatvasya vaideśikatvayoḥ vaideśikatvānām
Locativevaideśikatve vaideśikatvayoḥ vaideśikatveṣu

Compound vaideśikatva -

Adverb -vaideśikatvam -vaideśikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria