Declension table of ?vaideśikanivāsinī

Deva

FeminineSingularDualPlural
Nominativevaideśikanivāsinī vaideśikanivāsinyau vaideśikanivāsinyaḥ
Vocativevaideśikanivāsini vaideśikanivāsinyau vaideśikanivāsinyaḥ
Accusativevaideśikanivāsinīm vaideśikanivāsinyau vaideśikanivāsinīḥ
Instrumentalvaideśikanivāsinyā vaideśikanivāsinībhyām vaideśikanivāsinībhiḥ
Dativevaideśikanivāsinyai vaideśikanivāsinībhyām vaideśikanivāsinībhyaḥ
Ablativevaideśikanivāsinyāḥ vaideśikanivāsinībhyām vaideśikanivāsinībhyaḥ
Genitivevaideśikanivāsinyāḥ vaideśikanivāsinyoḥ vaideśikanivāsinīnām
Locativevaideśikanivāsinyām vaideśikanivāsinyoḥ vaideśikanivāsinīṣu

Compound vaideśikanivāsini - vaideśikanivāsinī -

Adverb -vaideśikanivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria