Declension table of ?vaideśikanivāsin

Deva

MasculineSingularDualPlural
Nominativevaideśikanivāsī vaideśikanivāsinau vaideśikanivāsinaḥ
Vocativevaideśikanivāsin vaideśikanivāsinau vaideśikanivāsinaḥ
Accusativevaideśikanivāsinam vaideśikanivāsinau vaideśikanivāsinaḥ
Instrumentalvaideśikanivāsinā vaideśikanivāsibhyām vaideśikanivāsibhiḥ
Dativevaideśikanivāsine vaideśikanivāsibhyām vaideśikanivāsibhyaḥ
Ablativevaideśikanivāsinaḥ vaideśikanivāsibhyām vaideśikanivāsibhyaḥ
Genitivevaideśikanivāsinaḥ vaideśikanivāsinoḥ vaideśikanivāsinām
Locativevaideśikanivāsini vaideśikanivāsinoḥ vaideśikanivāsiṣu

Compound vaideśikanivāsi -

Adverb -vaideśikanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria