Declension table of ?vaidehika

Deva

MasculineSingularDualPlural
Nominativevaidehikaḥ vaidehikau vaidehikāḥ
Vocativevaidehika vaidehikau vaidehikāḥ
Accusativevaidehikam vaidehikau vaidehikān
Instrumentalvaidehikena vaidehikābhyām vaidehikaiḥ vaidehikebhiḥ
Dativevaidehikāya vaidehikābhyām vaidehikebhyaḥ
Ablativevaidehikāt vaidehikābhyām vaidehikebhyaḥ
Genitivevaidehikasya vaidehikayoḥ vaidehikānām
Locativevaidehike vaidehikayoḥ vaidehikeṣu

Compound vaidehika -

Adverb -vaidehikam -vaidehikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria