Declension table of ?vaidehi

Deva

MasculineSingularDualPlural
Nominativevaidehiḥ vaidehī vaidehayaḥ
Vocativevaidehe vaidehī vaidehayaḥ
Accusativevaidehim vaidehī vaidehīn
Instrumentalvaidehinā vaidehibhyām vaidehibhiḥ
Dativevaidehaye vaidehibhyām vaidehibhyaḥ
Ablativevaideheḥ vaidehibhyām vaidehibhyaḥ
Genitivevaideheḥ vaidehyoḥ vaidehīnām
Locativevaidehau vaidehyoḥ vaidehiṣu

Compound vaidehi -

Adverb -vaidehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria