Declension table of ?vaidehakā

Deva

FeminineSingularDualPlural
Nominativevaidehakā vaidehake vaidehakāḥ
Vocativevaidehake vaidehake vaidehakāḥ
Accusativevaidehakām vaidehake vaidehakāḥ
Instrumentalvaidehakayā vaidehakābhyām vaidehakābhiḥ
Dativevaidehakāyai vaidehakābhyām vaidehakābhyaḥ
Ablativevaidehakāyāḥ vaidehakābhyām vaidehakābhyaḥ
Genitivevaidehakāyāḥ vaidehakayoḥ vaidehakānām
Locativevaidehakāyām vaidehakayoḥ vaidehakāsu

Adverb -vaidehakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria