Declension table of vaideha

Deva

NeuterSingularDualPlural
Nominativevaideham vaidehe vaidehāni
Vocativevaideha vaidehe vaidehāni
Accusativevaideham vaidehe vaidehāni
Instrumentalvaidehena vaidehābhyām vaidehaiḥ
Dativevaidehāya vaidehābhyām vaidehebhyaḥ
Ablativevaidehāt vaidehābhyām vaidehebhyaḥ
Genitivevaidehasya vaidehayoḥ vaidehānām
Locativevaidehe vaidehayoḥ vaideheṣu

Compound vaideha -

Adverb -vaideham -vaidehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria