Declension table of vaideha

Deva

MasculineSingularDualPlural
Nominativevaidehaḥ vaidehau vaidehāḥ
Vocativevaideha vaidehau vaidehāḥ
Accusativevaideham vaidehau vaidehān
Instrumentalvaidehena vaidehābhyām vaidehaiḥ vaidehebhiḥ
Dativevaidehāya vaidehābhyām vaidehebhyaḥ
Ablativevaidehāt vaidehābhyām vaidehebhyaḥ
Genitivevaidehasya vaidehayoḥ vaidehānām
Locativevaidehe vaidehayoḥ vaideheṣu

Compound vaideha -

Adverb -vaideham -vaidehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria