Declension table of ?vaidatā

Deva

FeminineSingularDualPlural
Nominativevaidatā vaidate vaidatāḥ
Vocativevaidate vaidate vaidatāḥ
Accusativevaidatām vaidate vaidatāḥ
Instrumentalvaidatayā vaidatābhyām vaidatābhiḥ
Dativevaidatāyai vaidatābhyām vaidatābhyaḥ
Ablativevaidatāyāḥ vaidatābhyām vaidatābhyaḥ
Genitivevaidatāyāḥ vaidatayoḥ vaidatānām
Locativevaidatāyām vaidatayoḥ vaidatāsu

Adverb -vaidatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria