Declension table of ?vaidarbhījananī

Deva

FeminineSingularDualPlural
Nominativevaidarbhījananī vaidarbhījananyau vaidarbhījananyaḥ
Vocativevaidarbhījanani vaidarbhījananyau vaidarbhījananyaḥ
Accusativevaidarbhījananīm vaidarbhījananyau vaidarbhījananīḥ
Instrumentalvaidarbhījananyā vaidarbhījananībhyām vaidarbhījananībhiḥ
Dativevaidarbhījananyai vaidarbhījananībhyām vaidarbhījananībhyaḥ
Ablativevaidarbhījananyāḥ vaidarbhījananībhyām vaidarbhījananībhyaḥ
Genitivevaidarbhījananyāḥ vaidarbhījananyoḥ vaidarbhījananīnām
Locativevaidarbhījananyām vaidarbhījananyoḥ vaidarbhījananīṣu

Compound vaidarbhījanani - vaidarbhījananī -

Adverb -vaidarbhījanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria