Declension table of vaidarbha

Deva

NeuterSingularDualPlural
Nominativevaidarbham vaidarbhe vaidarbhāṇi
Vocativevaidarbha vaidarbhe vaidarbhāṇi
Accusativevaidarbham vaidarbhe vaidarbhāṇi
Instrumentalvaidarbheṇa vaidarbhābhyām vaidarbhaiḥ
Dativevaidarbhāya vaidarbhābhyām vaidarbhebhyaḥ
Ablativevaidarbhāt vaidarbhābhyām vaidarbhebhyaḥ
Genitivevaidarbhasya vaidarbhayoḥ vaidarbhāṇām
Locativevaidarbhe vaidarbhayoḥ vaidarbheṣu

Compound vaidarbha -

Adverb -vaidarbham -vaidarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria