Declension table of ?vaidanvata

Deva

NeuterSingularDualPlural
Nominativevaidanvatam vaidanvate vaidanvatāni
Vocativevaidanvata vaidanvate vaidanvatāni
Accusativevaidanvatam vaidanvate vaidanvatāni
Instrumentalvaidanvatena vaidanvatābhyām vaidanvataiḥ
Dativevaidanvatāya vaidanvatābhyām vaidanvatebhyaḥ
Ablativevaidanvatāt vaidanvatābhyām vaidanvatebhyaḥ
Genitivevaidanvatasya vaidanvatayoḥ vaidanvatānām
Locativevaidanvate vaidanvatayoḥ vaidanvateṣu

Compound vaidanvata -

Adverb -vaidanvatam -vaidanvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria