Declension table of vaidalya

Deva

NeuterSingularDualPlural
Nominativevaidalyam vaidalye vaidalyāni
Vocativevaidalya vaidalye vaidalyāni
Accusativevaidalyam vaidalye vaidalyāni
Instrumentalvaidalyena vaidalyābhyām vaidalyaiḥ
Dativevaidalyāya vaidalyābhyām vaidalyebhyaḥ
Ablativevaidalyāt vaidalyābhyām vaidalyebhyaḥ
Genitivevaidalyasya vaidalyayoḥ vaidalyānām
Locativevaidalye vaidalyayoḥ vaidalyeṣu

Compound vaidalya -

Adverb -vaidalyam -vaidalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria