Declension table of ?vaidalī

Deva

FeminineSingularDualPlural
Nominativevaidalī vaidalyau vaidalyaḥ
Vocativevaidali vaidalyau vaidalyaḥ
Accusativevaidalīm vaidalyau vaidalīḥ
Instrumentalvaidalyā vaidalībhyām vaidalībhiḥ
Dativevaidalyai vaidalībhyām vaidalībhyaḥ
Ablativevaidalyāḥ vaidalībhyām vaidalībhyaḥ
Genitivevaidalyāḥ vaidalyoḥ vaidalīnām
Locativevaidalyām vaidalyoḥ vaidalīṣu

Compound vaidali - vaidalī -

Adverb -vaidali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria