Declension table of ?vaidagdhyavatā

Deva

FeminineSingularDualPlural
Nominativevaidagdhyavatā vaidagdhyavate vaidagdhyavatāḥ
Vocativevaidagdhyavate vaidagdhyavate vaidagdhyavatāḥ
Accusativevaidagdhyavatām vaidagdhyavate vaidagdhyavatāḥ
Instrumentalvaidagdhyavatayā vaidagdhyavatābhyām vaidagdhyavatābhiḥ
Dativevaidagdhyavatāyai vaidagdhyavatābhyām vaidagdhyavatābhyaḥ
Ablativevaidagdhyavatāyāḥ vaidagdhyavatābhyām vaidagdhyavatābhyaḥ
Genitivevaidagdhyavatāyāḥ vaidagdhyavatayoḥ vaidagdhyavatānām
Locativevaidagdhyavatāyām vaidagdhyavatayoḥ vaidagdhyavatāsu

Adverb -vaidagdhyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria