Declension table of ?vaidagdhya

Deva

NeuterSingularDualPlural
Nominativevaidagdhyam vaidagdhye vaidagdhyāni
Vocativevaidagdhya vaidagdhye vaidagdhyāni
Accusativevaidagdhyam vaidagdhye vaidagdhyāni
Instrumentalvaidagdhyena vaidagdhyābhyām vaidagdhyaiḥ
Dativevaidagdhyāya vaidagdhyābhyām vaidagdhyebhyaḥ
Ablativevaidagdhyāt vaidagdhyābhyām vaidagdhyebhyaḥ
Genitivevaidagdhyasya vaidagdhyayoḥ vaidagdhyānām
Locativevaidagdhye vaidagdhyayoḥ vaidagdhyeṣu

Compound vaidagdhya -

Adverb -vaidagdhyam -vaidagdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria