Declension table of ?vaidagdhī

Deva

FeminineSingularDualPlural
Nominativevaidagdhī vaidagdhyau vaidagdhyaḥ
Vocativevaidagdhi vaidagdhyau vaidagdhyaḥ
Accusativevaidagdhīm vaidagdhyau vaidagdhīḥ
Instrumentalvaidagdhyā vaidagdhībhyām vaidagdhībhiḥ
Dativevaidagdhyai vaidagdhībhyām vaidagdhībhyaḥ
Ablativevaidagdhyāḥ vaidagdhībhyām vaidagdhībhyaḥ
Genitivevaidagdhyāḥ vaidagdhyoḥ vaidagdhīnām
Locativevaidagdhyām vaidagdhyoḥ vaidagdhīṣu

Compound vaidagdhi - vaidagdhī -

Adverb -vaidagdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria