Declension table of ?vaidagdhakā

Deva

FeminineSingularDualPlural
Nominativevaidagdhakā vaidagdhake vaidagdhakāḥ
Vocativevaidagdhake vaidagdhake vaidagdhakāḥ
Accusativevaidagdhakām vaidagdhake vaidagdhakāḥ
Instrumentalvaidagdhakayā vaidagdhakābhyām vaidagdhakābhiḥ
Dativevaidagdhakāyai vaidagdhakābhyām vaidagdhakābhyaḥ
Ablativevaidagdhakāyāḥ vaidagdhakābhyām vaidagdhakābhyaḥ
Genitivevaidagdhakāyāḥ vaidagdhakayoḥ vaidagdhakānām
Locativevaidagdhakāyām vaidagdhakayoḥ vaidagdhakāsu

Adverb -vaidagdhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria