Declension table of ?vaidagdha

Deva

NeuterSingularDualPlural
Nominativevaidagdham vaidagdhe vaidagdhāni
Vocativevaidagdha vaidagdhe vaidagdhāni
Accusativevaidagdham vaidagdhe vaidagdhāni
Instrumentalvaidagdhena vaidagdhābhyām vaidagdhaiḥ
Dativevaidagdhāya vaidagdhābhyām vaidagdhebhyaḥ
Ablativevaidagdhāt vaidagdhābhyām vaidagdhebhyaḥ
Genitivevaidagdhasya vaidagdhayoḥ vaidagdhānām
Locativevaidagdhe vaidagdhayoḥ vaidagdheṣu

Compound vaidagdha -

Adverb -vaidagdham -vaidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria