Declension table of ?vaidabhṛtīputra

Deva

MasculineSingularDualPlural
Nominativevaidabhṛtīputraḥ vaidabhṛtīputrau vaidabhṛtīputrāḥ
Vocativevaidabhṛtīputra vaidabhṛtīputrau vaidabhṛtīputrāḥ
Accusativevaidabhṛtīputram vaidabhṛtīputrau vaidabhṛtīputrān
Instrumentalvaidabhṛtīputreṇa vaidabhṛtīputrābhyām vaidabhṛtīputraiḥ vaidabhṛtīputrebhiḥ
Dativevaidabhṛtīputrāya vaidabhṛtīputrābhyām vaidabhṛtīputrebhyaḥ
Ablativevaidabhṛtīputrāt vaidabhṛtīputrābhyām vaidabhṛtīputrebhyaḥ
Genitivevaidabhṛtīputrasya vaidabhṛtīputrayoḥ vaidabhṛtīputrāṇām
Locativevaidabhṛtīputre vaidabhṛtīputrayoḥ vaidabhṛtīputreṣu

Compound vaidabhṛtīputra -

Adverb -vaidabhṛtīputram -vaidabhṛtīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria