Declension table of ?vaidabhṛtī

Deva

FeminineSingularDualPlural
Nominativevaidabhṛtī vaidabhṛtyau vaidabhṛtyaḥ
Vocativevaidabhṛti vaidabhṛtyau vaidabhṛtyaḥ
Accusativevaidabhṛtīm vaidabhṛtyau vaidabhṛtīḥ
Instrumentalvaidabhṛtyā vaidabhṛtībhyām vaidabhṛtībhiḥ
Dativevaidabhṛtyai vaidabhṛtībhyām vaidabhṛtībhyaḥ
Ablativevaidabhṛtyāḥ vaidabhṛtībhyām vaidabhṛtībhyaḥ
Genitivevaidabhṛtyāḥ vaidabhṛtyoḥ vaidabhṛtīnām
Locativevaidabhṛtyām vaidabhṛtyoḥ vaidabhṛtīṣu

Compound vaidabhṛti - vaidabhṛtī -

Adverb -vaidabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria