Declension table of ?vaidāyana

Deva

MasculineSingularDualPlural
Nominativevaidāyanaḥ vaidāyanau vaidāyanāḥ
Vocativevaidāyana vaidāyanau vaidāyanāḥ
Accusativevaidāyanam vaidāyanau vaidāyanān
Instrumentalvaidāyanena vaidāyanābhyām vaidāyanaiḥ vaidāyanebhiḥ
Dativevaidāyanāya vaidāyanābhyām vaidāyanebhyaḥ
Ablativevaidāyanāt vaidāyanābhyām vaidāyanebhyaḥ
Genitivevaidāyanasya vaidāyanayoḥ vaidāyanānām
Locativevaidāyane vaidāyanayoḥ vaidāyaneṣu

Compound vaidāyana -

Adverb -vaidāyanam -vaidāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria