Declension table of ?vaidāntika

Deva

MasculineSingularDualPlural
Nominativevaidāntikaḥ vaidāntikau vaidāntikāḥ
Vocativevaidāntika vaidāntikau vaidāntikāḥ
Accusativevaidāntikam vaidāntikau vaidāntikān
Instrumentalvaidāntikena vaidāntikābhyām vaidāntikaiḥ vaidāntikebhiḥ
Dativevaidāntikāya vaidāntikābhyām vaidāntikebhyaḥ
Ablativevaidāntikāt vaidāntikābhyām vaidāntikebhyaḥ
Genitivevaidāntikasya vaidāntikayoḥ vaidāntikānām
Locativevaidāntike vaidāntikayoḥ vaidāntikeṣu

Compound vaidāntika -

Adverb -vaidāntikam -vaidāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria