Declension table of ?vaida

Deva

NeuterSingularDualPlural
Nominativevaidam vaide vaidāni
Vocativevaida vaide vaidāni
Accusativevaidam vaide vaidāni
Instrumentalvaidena vaidābhyām vaidaiḥ
Dativevaidāya vaidābhyām vaidebhyaḥ
Ablativevaidāt vaidābhyām vaidebhyaḥ
Genitivevaidasya vaidayoḥ vaidānām
Locativevaide vaidayoḥ vaideṣu

Compound vaida -

Adverb -vaidam -vaidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria