Declension table of ?vaicittya

Deva

NeuterSingularDualPlural
Nominativevaicittyam vaicittye vaicittyāni
Vocativevaicittya vaicittye vaicittyāni
Accusativevaicittyam vaicittye vaicittyāni
Instrumentalvaicittyena vaicittyābhyām vaicittyaiḥ
Dativevaicittyāya vaicittyābhyām vaicittyebhyaḥ
Ablativevaicittyāt vaicittyābhyām vaicittyebhyaḥ
Genitivevaicittyasya vaicittyayoḥ vaicittyānām
Locativevaicittye vaicittyayoḥ vaicittyeṣu

Compound vaicittya -

Adverb -vaicittyam -vaicittyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria