Declension table of ?vaicitravīrya

Deva

MasculineSingularDualPlural
Nominativevaicitravīryaḥ vaicitravīryau vaicitravīryāḥ
Vocativevaicitravīrya vaicitravīryau vaicitravīryāḥ
Accusativevaicitravīryam vaicitravīryau vaicitravīryān
Instrumentalvaicitravīryeṇa vaicitravīryābhyām vaicitravīryaiḥ vaicitravīryebhiḥ
Dativevaicitravīryāya vaicitravīryābhyām vaicitravīryebhyaḥ
Ablativevaicitravīryāt vaicitravīryābhyām vaicitravīryebhyaḥ
Genitivevaicitravīryasya vaicitravīryayoḥ vaicitravīryāṇām
Locativevaicitravīrye vaicitravīryayoḥ vaicitravīryeṣu

Compound vaicitravīrya -

Adverb -vaicitravīryam -vaicitravīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria