Declension table of ?vaicchandasā

Deva

FeminineSingularDualPlural
Nominativevaicchandasā vaicchandase vaicchandasāḥ
Vocativevaicchandase vaicchandase vaicchandasāḥ
Accusativevaicchandasām vaicchandase vaicchandasāḥ
Instrumentalvaicchandasayā vaicchandasābhyām vaicchandasābhiḥ
Dativevaicchandasāyai vaicchandasābhyām vaicchandasābhyaḥ
Ablativevaicchandasāyāḥ vaicchandasābhyām vaicchandasābhyaḥ
Genitivevaicchandasāyāḥ vaicchandasayoḥ vaicchandasānām
Locativevaicchandasāyām vaicchandasayoḥ vaicchandasāsu

Adverb -vaicchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria