Declension table of vaibudha

Deva

MasculineSingularDualPlural
Nominativevaibudhaḥ vaibudhau vaibudhāḥ
Vocativevaibudha vaibudhau vaibudhāḥ
Accusativevaibudham vaibudhau vaibudhān
Instrumentalvaibudhena vaibudhābhyām vaibudhaiḥ vaibudhebhiḥ
Dativevaibudhāya vaibudhābhyām vaibudhebhyaḥ
Ablativevaibudhāt vaibudhābhyām vaibudhebhyaḥ
Genitivevaibudhasya vaibudhayoḥ vaibudhānām
Locativevaibudhe vaibudhayoḥ vaibudheṣu

Compound vaibudha -

Adverb -vaibudham -vaibudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria