Declension table of ?vaibodhika

Deva

MasculineSingularDualPlural
Nominativevaibodhikaḥ vaibodhikau vaibodhikāḥ
Vocativevaibodhika vaibodhikau vaibodhikāḥ
Accusativevaibodhikam vaibodhikau vaibodhikān
Instrumentalvaibodhikena vaibodhikābhyām vaibodhikaiḥ vaibodhikebhiḥ
Dativevaibodhikāya vaibodhikābhyām vaibodhikebhyaḥ
Ablativevaibodhikāt vaibodhikābhyām vaibodhikebhyaḥ
Genitivevaibodhikasya vaibodhikayoḥ vaibodhikānām
Locativevaibodhike vaibodhikayoḥ vaibodhikeṣu

Compound vaibodhika -

Adverb -vaibodhikam -vaibodhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria