Declension table of ?vaibhūvasa

Deva

MasculineSingularDualPlural
Nominativevaibhūvasaḥ vaibhūvasau vaibhūvasāḥ
Vocativevaibhūvasa vaibhūvasau vaibhūvasāḥ
Accusativevaibhūvasam vaibhūvasau vaibhūvasān
Instrumentalvaibhūvasena vaibhūvasābhyām vaibhūvasaiḥ vaibhūvasebhiḥ
Dativevaibhūvasāya vaibhūvasābhyām vaibhūvasebhyaḥ
Ablativevaibhūvasāt vaibhūvasābhyām vaibhūvasebhyaḥ
Genitivevaibhūvasasya vaibhūvasayoḥ vaibhūvasānām
Locativevaibhūvase vaibhūvasayoḥ vaibhūvaseṣu

Compound vaibhūvasa -

Adverb -vaibhūvasam -vaibhūvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria