Declension table of ?vaibhūtikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaibhūtikā | vaibhūtike | vaibhūtikāḥ |
Vocative | vaibhūtike | vaibhūtike | vaibhūtikāḥ |
Accusative | vaibhūtikām | vaibhūtike | vaibhūtikāḥ |
Instrumental | vaibhūtikayā | vaibhūtikābhyām | vaibhūtikābhiḥ |
Dative | vaibhūtikāyai | vaibhūtikābhyām | vaibhūtikābhyaḥ |
Ablative | vaibhūtikāyāḥ | vaibhūtikābhyām | vaibhūtikābhyaḥ |
Genitive | vaibhūtikāyāḥ | vaibhūtikayoḥ | vaibhūtikānām |
Locative | vaibhūtikāyām | vaibhūtikayoḥ | vaibhūtikāsu |