Declension table of ?vaibhūtika

Deva

NeuterSingularDualPlural
Nominativevaibhūtikam vaibhūtike vaibhūtikāni
Vocativevaibhūtika vaibhūtike vaibhūtikāni
Accusativevaibhūtikam vaibhūtike vaibhūtikāni
Instrumentalvaibhūtikena vaibhūtikābhyām vaibhūtikaiḥ
Dativevaibhūtikāya vaibhūtikābhyām vaibhūtikebhyaḥ
Ablativevaibhūtikāt vaibhūtikābhyām vaibhūtikebhyaḥ
Genitivevaibhūtikasya vaibhūtikayoḥ vaibhūtikānām
Locativevaibhūtike vaibhūtikayoḥ vaibhūtikeṣu

Compound vaibhūtika -

Adverb -vaibhūtikam -vaibhūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria