Declension table of ?vaibhujāgnaka

Deva

NeuterSingularDualPlural
Nominativevaibhujāgnakam vaibhujāgnake vaibhujāgnakāni
Vocativevaibhujāgnaka vaibhujāgnake vaibhujāgnakāni
Accusativevaibhujāgnakam vaibhujāgnake vaibhujāgnakāni
Instrumentalvaibhujāgnakena vaibhujāgnakābhyām vaibhujāgnakaiḥ
Dativevaibhujāgnakāya vaibhujāgnakābhyām vaibhujāgnakebhyaḥ
Ablativevaibhujāgnakāt vaibhujāgnakābhyām vaibhujāgnakebhyaḥ
Genitivevaibhujāgnakasya vaibhujāgnakayoḥ vaibhujāgnakānām
Locativevaibhujāgnake vaibhujāgnakayoḥ vaibhujāgnakeṣu

Compound vaibhujāgnaka -

Adverb -vaibhujāgnakam -vaibhujāgnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria