Declension table of ?vaibhra

Deva

NeuterSingularDualPlural
Nominativevaibhram vaibhre vaibhrāṇi
Vocativevaibhra vaibhre vaibhrāṇi
Accusativevaibhram vaibhre vaibhrāṇi
Instrumentalvaibhreṇa vaibhrābhyām vaibhraiḥ
Dativevaibhrāya vaibhrābhyām vaibhrebhyaḥ
Ablativevaibhrāt vaibhrābhyām vaibhrebhyaḥ
Genitivevaibhrasya vaibhrayoḥ vaibhrāṇām
Locativevaibhre vaibhrayoḥ vaibhreṣu

Compound vaibhra -

Adverb -vaibhram -vaibhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria